अवहारः

सुधाव्याख्या

अवहरति । अवपूर्वो हृञ् । ‘शाद्व्यधा-’ (३.१.१४१) इति णः । ‘अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः । निमन्त्रणोपनेतव्ये’ इति हैमः ।