द्रोणी

सुधाव्याख्या

द्रोणीति । द्रवति । ‘द्रु गतौ' (भ्वा० प० अ०) । ’वहिश्रि' (उ० ४.५१) इति निः । कृदिकारात्-' (ग० ४.१.४५) इति ङीष् । द्रोणिः काष्ठाम्बुसेचनी द्रुणिश्च' इति रूपरत्नाकरात् द्रुणिरपि । 'द्रुण हिंसागत्योः (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) । (ङीषि द्रुणी । ‘द्रुण्यम्बुद्रोणिकच्छप्योः' इति मेदिनी) । ‘द्रोणी काष्ठाम्बुवाहिन्यां मवादन्या मपीष्यते’


प्रक्रिया

धातुः - द्रु गतौ


द्रु + नि - वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् (४.५१) । उणादिसूत्रम् ।
द्रो + नि - सार्वधातुकार्धधातुकयोः 7.3.84
द्रोणि - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
द्रोणि + ङीष् - कृदिकारादक्तिनः (4.1.45) । गणसूत्रम् ।
द्रोणि + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
द्रोण् + ई - यस्येति च 6.4.148
द्रोणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
द्रोणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्रोणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68