स्रोतः

सुधाव्याख्या

स्रोत इति । स्रवति । ‘स्रु गतौ’ (भ्वा० प० अ०) । स्रुरीभ्यां तुट् च' (उ० ४.२०२) । इत्यसुन् तुडागमः स्रोतो दन्त्यादिः । ‘स्त्रोतःसद्यःसकलसलिलम्’ इति दन्त्यादिषूष्मविवेकात् । स्रोतोऽम्बुवेग इन्द्रिये । एकम् अकृत्रिम जलवहनस्य ।