प्लवः

सुधाव्याख्या

प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । पचाद्यच् (३.१.१३४) । प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि' इति हैमः ।