विबुधाः

सुधाव्याख्या

विशिष्टे बुधो येषाम् । त्रिकालज्ञजीवशिष्यत्वात् । विशेषेण बुध्यन्ते वा । ‘बुध अवगमने' (भ्वा० प० से०, दि० आ० अ०) । ‘इगुपध-' (३.१.१३५) इति कः । 'विबुधो ज्ञे सुरे' ॥