निर्जराः

सुधाव्याख्या

जराया निष्क्रान्ताः । 'निर्जरः स्यात्पुमान्देवे जरात्यक्ते च वाच्यवत् । निर्जरा तु गुडूच्यां च तालपर्ण्यामपि स्त्रियाम् ॥


प्रक्रिया

जराया निष्क्रान्ताः
निर् जरा ङसि - निरादयः क्रान्ताद्यर्थे पञ्चम्या 2.2.18 । वार्तिकम् ।
निर् जरा - सुपो धातुप्रातिपदिकयोः 2.4.71
निर्जरा जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निर्जरा+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
निर्जरास् - प्रथमयोः पूर्वसवर्णः 6.1.102
निर्जरारु - ससजुषो रुः 8.2.66
निर्जरार् - उपदेशेऽजनुनासिक इत् 1.3.2
निर्जराः - खरवसानयोर्विसर्जनीयः 8.3.15