गुह्मकेश्वरः

सुधाव्याख्या

गुह्यं कायति । 'आतोऽनुप-'(३.२.३) इति कः । गुह्यकानामीश्वरः ।


प्रक्रिया

धातुः - कै शब्दे


गुह्य + अम् + कै + क - उपपदमतिङ् 2.2.19 आतोऽनुपसर्गे कः 3.2.3
गुह्य + कै + क - सुपो धातुप्रातिपदिकयोः 2.4.71
गुह्य + कै + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गुह्य + का + अ - आदेच उपदेशेऽशिति 6.1.45
गुह्य + क् + अ - आतो लोप इटि च 6.4.64
गुह्यक + आम् + ईश्वर + सु - षष्ठी 2.2.8
गुह्यक + ईश्वर - सुपो धातुप्रातिपदिकयोः 2.4.71
गुह्यकेश्वर - आद्गुणः 6.1.87
गुह्यकेश्वर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गुह्यकेश्वर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुह्यकेश्वर + रु - ससजुषो रुः 8.2.66
गुह्यकेश्वर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुह्यकेश्वरः - खरवसानयोर्विसर्जनीयः 8.3.15