परेतराट्

सुधाव्याख्या

परेतेषु मृतेषु राजते । ‘सत्सूद्विष-'(३.२.६१) इति क्विप् । जान्तः ।


प्रक्रिया

धातुः - राजृँ दीप्तौ


राज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परेत + सुप् राज् + क्विप् - उपपदमतिङ् 2.2.19, सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
परेतराज् + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
परेतराज्+व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परेतराज् - वेरपृक्तस्य 6.1.67
परेतराज्+सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परेतराज्+स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परेतराज् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
परेतराष् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
परेतराड् - झलां जशोऽन्ते 8.2.39
परेतराट् - वाऽवसाने 8.4.56