शुचिः

सुधाव्याख्या

शुचिं पवित्रं करोति शुचयति । 'तत्करोति-’ (वा० ३.१.२६) इति ण्यन्ताद् अच इः' (उ० ४.१३९) । यद्वा शोचति । अन्तर्भावितण्यर्थाच्छुचेः (भ्वा० प० से०) । ‘इगुपधात्- ३०४.१२०) इतीन् । (शुचिर्ग्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु') ।