शिखावान्

सुधाव्याख्या

शिखाः सन्त्यस्य । मतुप् (५.२.९४) । (व्रीह्यादित्वात् (५.२.११६) इनिप्रत्यये शिखी’ अपि । शिखी वह्नौ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्य न्यलिङ्गकः ॥