आश्विनेयौ

सुधाव्याख्या

अश्विन्या अपत्ये । ‘स्त्रीभ्यो ढक्' (४.१.१२०) । तावुभाविति । द्वित्वादिष्टत्वादेकवचनाभावः-' इति स्वामी । अयं च प्रायोवादः 'देव्यां तस्यामजायेतां नासत्यो दस्र एव च' इति मार्कण्डेयात् । नासत्यौ’ इति ‘दस्रौ' चैकवाचकस्योभयोः प्रयोगो गौण: ।