आखण्डलः

सुधाव्याख्या

आखण्डयति । ‘खडि भेदने (चु० प॰ से०) । वृषादिभ्यः कलच्’ (उ० १.१०६) ॥


प्रक्रिया

धातुः - खडिँ भेदने


खड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + ख नुम् ड् - इदितो नुम् धातोः 7.1.58
आ + खन्ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ खंड् - नश्चापदान्तस्य झलि 8.3.24
आ + खण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
आ + खण्ड् + कलच् - वृषादिभ्यश्चित् (१.१०६) । उणादिसूत्रम् ।
आ + खण्ड् + अल - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आखण्डल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आखण्डल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आखण्डल + रु - ससजुषो रुः 8.2.66
आखण्डल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आखण्डलः -खरवसानयोर्विसर्जनीयः 8.3.15