लक्ष्मीः

सुधाव्याख्या

लक्षयति पश्यति नीतिज्ञम् । लक्ष दर्शनाञ्जनयोः (चु० प० से०) । ‘लक्षेर्मुट् च' (उणा० ३.१६०) इति ईप्रत्ययः, तस्य च मुट् । 'लक्ष्मी: सम्पत्तिशोभयोः । ऋद्धयौषधौ च पद्मायां वृद्धिनामौषधेऽपि च' |