वैकुण्ठः

सुधाव्याख्या

विकुण्ठाया अपत्यम् । शिवादित्वात् (४.१.११२) अण् । विगता कुण्ठा नाशोऽस्य, विकुण्ठं ज्ञानं स्थानं वास्ति स्वरूपत्वेनाश्रयत्वेन वास्य । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् । यद्वा विकुण्ठानां जीवानामयं नियन्ता ज्ञानदो वा । ‘तस्येदम्’ (४.३.१२०) इति, ‘शेषे’ (४.२.९२) इति वाण् । विगता कुण्ठा यस्मात् । प्रज्ञाद्यण् (५.४.३८) वा । (‘वैकुण्ठो वासवे विष्णौ’) ॥