नारायणः

सुधाव्याख्या

नराणां समूहो नारम् । ’तस्य समूहः’ (४.२.३७) इत्यण् । तदयनं यस्य । पूर्वपदात्-’ (८.४.३) इति णत्वम् । नरा अयनं यस्येति विग्रहे 'नरायणः’ अपि ‘पृषोदरादित्वात् (६.३.१०९) इति मुकुटस्तु चिन्त्यः। अथ नारायणो विष्णुरूर्ध्वकर्मा नरायणः’ इति शब्दार्णवः। ‘वासुर्नारायणः पुनर्वसुविश्वरूपाः’ इति त्रिकाण्डशेषश्च नरस्यापत्यम् । 'नडादिभ्यः फक् (४.१.९९) इति वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावो वा । नराज्जाता: नारा आपः तत्त्वानि वा अयनं (यस्य) नारम् अयते जानाति वा, आययति प्रवर्तयति वा अय गतौ (भ्वा० आ० से०) णिजन्तोऽपि । 'कृत्यल्युटः-'(३.३. ११३) इति ल्युट् । (‘नारायणस्तु केशवे नारायणी शतावर्युमा श्रीः’)