शाक्यमुनिः

सुधाव्याख्या

शाक्येत्यादि । (यः) शकोऽभिजनोऽस्य । ‘शण्डिकादिभ्यो ञ्यः' (४.३.९२) । यद्वा शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि स्मृताः इत्यागमात् शाके भवाः शाक्याः । दिगादित्वाद्यत् (४.३.५४) प्रत्ययः । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ मुनिश्चेति ॥