सिद्धः

सुधाव्याख्या

असेधीदिति सिद्धः । ‘षिधु हिंसासंराद्ध्योः' (दि० प० से०) । ‘गत्यर्थाकर्मक (३.४.७२) इति कर्तरि क्तः । सिद्धिरस्यास्तीति वा । अर्शआद्यच् (५.२.१२७) । (सिद्धो व्यासादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे) ॥