अमरकोशः


श्लोकः

साधारणः समानश्च स्युरुत्तरपदे त्वमी । निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साधारण साधारणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह आधारणेन वर्तते । तत्पुरुषः समासः अकारान्तः
2 समान समानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह मानेन वर्तते । तत्पुरुषः समासः अकारान्तः
3 निभ निभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नियतं भाति । कृत् अकारान्तः
4 संकाश संकाशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सङ्काशते । अच् कृत् अकारान्तः
5 नीकाश नीकाशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नितरां काशते । तत्पुरुषः समासः अकारान्तः
6 प्रतीकाश प्रतीकाशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रति काशते ॥ तत्पुरुषः समासः अकारान्तः
7 उपमा उपमा पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अङ् कृत् आकारान्तः