अमरकोशः


श्लोकः

माषादयः शमीधान्ये शूकधान्ये यवादयः । शालय: कलमाद्याश्च षष्टिकाद्याश्व पुंस्यमी ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शमीधान्य शमीधान्यम् नपुंसकलिङ्गः शमीप्रभवं धान्यम् ॥ तत्पुरुषः समासः अकारान्तः
2 शूकधान्य शूकधान्यम् नपुंसकलिङ्गः शूकयुक्तं धान्यम् ॥ तत्पुरुषः समासः अकारान्तः
3 शालि शालयः पुंलिङ्गः शाड्यते । इन् उणादिः इकारान्तः
4 कलम कलमः पुंलिङ्गः अकारान्तः