अमरकोशः


श्लोकः

याष्टीकपारश्वधिकौ यष्टिपर्श्वधहेतिकौ । नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 याष्टीक याष्टीकः पुंलिङ्गः यष्टिः प्रहरणमस्य ईकन् उणादिः अकारान्तः
2 पारश्वधिक पारश्वधिकः पुंलिङ्गः परश्वधः परशुः प्रहरणमस्य । ठन् तद्धितः अकारान्तः
3 नैस्त्रिंशिक नैस्त्रिंशिकः पुंलिङ्गः निस्त्रिंशः प्रहरणमस्य । ठक् तद्धितः अकारान्तः
4 असिहेति असिहेतिः पुंलिङ्गः असिर्हेतिर्यस्य ॥ बहुव्रीहिः समासः इकारान्तः
5 प्रासिक प्रासिकः पुंलिङ्गः प्रासः कुन्तश्च प्रहरणमस्य । बहुव्रीहिः समासः अकारान्तः
6 कौन्तिक कौन्तिकः पुंलिङ्गः चर्मास्यास्ति । ठक् तद्धितः अकारान्तः