अमरकोशः


श्लोकः

स्यादुरस्वानुरसिलो रथिनो रथिको रथी । कामंगाम्यनुकामीन: ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उरस्वत् उरस्वत् पुंलिङ्गः ऊर्जातिशयेनान्वितः ॥ मतुप् तद्धितः तकारान्तः
2 उरसिल उरसिलः पुंलिङ्गः उरसा बलं लक्ष्यते-इति स्वामी । इलच् तद्धितः अकारान्तः
3 रथिन् रथिनः पुंलिङ्गः रथोऽस्यास्ति । इनि तद्धितः नकारान्तः
4 रथिक रथिकः पुंलिङ्गः ठन् तद्धितः अकारान्तः
5 रथी रथी पुंलिङ्गः इनि तद्धितः ईकारान्तः
6 अनुकामीन अनुकामीनः पुंलिङ्गः कामस्य सदृशम् । तद्धितः अकारान्तः
7 अत्यन्तीन अत्यन्तीनः पुंलिङ्गः अन्तस्यात्ययः । अव्ययीभावः समासः अकारान्तः