अमरकोशः


श्लोकः

तत्कालस्तु तदात्वं स्यादुत्तर: काल आयतिः । सांदृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम् ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तत्काल तत्कालः पुंलिङ्गः स चासौ कलश्च ॥ तत्पुरुषः समासः अकारान्तः
2 तदात्व तदात्वम् नपुंसकलिङ्गः ‘तदा’ इत्यस्य भावः ॥ अकारान्तः
3 आयति आयतिः स्त्रीलिङ्गः आयंस्यन्तेऽत्र । क्तिन् स्त्रीप्रत्ययः इकारान्तः
4 सांदृष्टिक सांदृष्टिकम् नपुंसकलिङ्गः संदृष्टौ प्रत्यक्षे भवम् । ठञ् तद्धितः अकारान्तः
5 उदर्क उदर्कः पुंलिङ्गः उदर्क्यते । घञ् कृत् अकारान्तः