अमरकोशः


श्लोकः

न्याय्यं च त्रिषु षट् सम्प्रधारणा तु समर्थनम् । अववादस्तु निर्देशो निदेश: शासनं च सः ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 न्याय्य न्याय्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्यायादनपेतम् । यत् तद्धितः अकारान्तः
2 संप्रधारणा संप्रधारणा स्त्रीलिङ्गः संप्रधारणम् युच् कृत् आकारान्तः
3 समर्थन समर्थनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 अववाद अववादः पुंलिङ्गः कार्यमवलम्ब्य वदनमत्र । घञ् कृत् अकारान्तः
5 निर्देश निर्देशः पुंलिङ्गः निर्देशः कार्यादेशः । घञ् कृत् अकारान्तः
6 निदेश निदेशः पुंलिङ्गः घञ् कृत् अकारान्तः
7 शासन शासनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः