अमरकोशः


श्लोकः

वीरपाणं तु तत्पानं वृत्ते भाविनि वा रणे । युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीरपान वीरपानम् नपुंसकलिङ्गः वीराणां पानम् । तत्पुरुषः समासः अकारान्तः
2 युद्ध युद्धम् नपुंसकलिङ्गः योधनम् । क्त कृत् अकारान्तः
3 आयोधन आयोधनम् नपुंसकलिङ्गः योधनम् । ल्युट् कृत् अकारान्तः
4 जन्य जन्यम् नपुंसकलिङ्गः जननम् । यक् उणादिः अकारान्तः
5 प्रधन प्रधनम् नपुंसकलिङ्गः प्रधानम् । क्यु उणादिः अकारान्तः
6 प्रविदारण प्रविदारणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः