अमरकोशः


श्लोकः

अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिनिर्मुक्त अभिनिर्मुक्तः पुंलिङ्गः अभि सर्वतः सायंतनेन कर्मणा निश्चयेन मुक्तः बहुव्रीहिः समासः अकारान्तः
2 अभ्युदित अभ्युदितः पुंलिङ्गः अभि सर्वत उद् अतिशयेन इतं गतं प्रातस्तनं कर्मास्मात् ॥ बहुव्रीहिः समासः अकारान्तः
3 परिवेत्तृ परिवेत्ता पुंलिङ्गः परिविन्दति ज्येष्ठं परित्यज्य भार्यां लभते । तृन् उणादिः ऋकारान्तः