अमरकोशः


श्लोकः

धर्मध्वजी लिङ्गवृत्तिरवकीर्णा क्षतव्रत: । सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धर्मध्वजिन् धर्मध्वजिन् पुंलिङ्गः धर्मस्य ध्वजश्चिह्नम् । तत्पुरुषः समासः नकारान्तः
2 लिङ्गवृत्ति लिङ्गवृत्तिः पुंलिङ्गः लिङ्गमाश्रमादिचिह्नधारणं वृत्तिर्जीविकाहेतुर्यस्य ॥ बहुव्रीहिः समासः इकारान्तः
3 अवकीर्णिन् अवकीर्णी पुंलिङ्गः अवकरणम् । इनि तद्धितः नकारान्तः
4 क्षतव्रत क्षतव्रतः पुंलिङ्गः क्षतं खण्डितं व्रतमस्य ॥ बहुव्रीहिः समासः अकारान्तः