अमरकोशः


श्लोकः

दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् । शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दर्श दर्शः पुंलिङ्गः दर्श अमावास्यायां क्रियमाणत्वादुपचाराद्दर्शशब्देन याग उच्यते । घञ् कृत् अकारान्तः
2 पौर्णमास पौर्णमासः पुंलिङ्गः पौर्णमास्यां भवः । अण् तद्धितः अकारान्तः
3 यम यमः पुंलिङ्गः यच्छति । अच् कृत् अकारान्तः