अमरकोशः


श्लोकः

आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आराम आरामः पुंलिङ्गः आरमन्त्यत्र । घञ् कृत् अकारान्तः
2 उपवन उपवनम् नपुंसकलिङ्गः उपगतं वनम् । तत्पुरुषः समासः अकारान्तः
3 वृक्षवाटिका वृक्षवाटिका स्त्रीलिङ्गः वाटिका = कृत्रिमवृक्षसमूहस्य । आकारान्तः