अमरकोशः


श्लोकः

बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । पुष्पे जातिप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बार्हत बार्हतम् नपुंसकलिङ्गः बृहत्याः फलम् ॥ अण् तद्धितः अकारान्तः
2 जम्बू जम्बूः स्त्रीलिङ्गः जमति । कू उणादिः ऊकारान्तः
3 जम्बु जम्बु नपुंसकलिङ्गः उकारान्तः
4 जाम्बव जाम्बवम् नपुंसकलिङ्गः अणि जाम्बवम् ॥ अण् तद्धितः अकारान्तः