अमरकोशः


श्लोकः

अवर्णाक्षेपनिर्वादपरीवादापवादवत् । उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवर्ण अवर्णः पुंलिङ्गः वर्ण्यते । घञ् कृत् अकारान्तः
2 आक्षेप आक्षेपः पुंलिङ्गः घञ् कृत् अकारान्तः
3 निर्वाद निर्वादः पुंलिङ्गः घञ् कृत् अकारान्तः
4 परीवाद परीवादः पुंलिङ्गः घञ् अकारान्तः
5 अपवाद अपवादः पुंलिङ्गः घञ् अकारान्तः
6 उपक्रोश उपक्रोशः पुंलिङ्गः घञ् कृत् अकारान्तः
7 जुगुप्सा जुगुप्सा स्त्रीलिङ्गः सन् धातुवृत्तिः आकारान्तः
8 कुत्सा कुत्सा स्त्रीलिङ्गः अः कृत् आकारान्तः
9 निन्दा निन्दा स्त्रीलिङ्गः अः कृत् आकारान्तः
10 गर्हण गर्हणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः