अमरकोशः


श्लोकः

धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् । पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ ९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपनिषद् उपनिषद् स्त्रीलिङ्गः उपनिषदनम् । उपनिषीदति श्रेयोऽस्यां वा क्विप् कृत् दकारान्तः
2 शरद् शरद् स्त्रीलिङ्गः शृणाति अदि उणादिः दकारान्तः
3 पद पदम् नपुंसकलिङ्गः पदति अच् कृत् अकारान्तः