अमरकोशः


श्लोकः

मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । विधुर्विष्णौ चन्द्रमसि परिच्छेदे विलेऽवधि: ॥ ९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विधु विधुः पुंलिङ्गः विध्यति विरहिणम् कु कृत् उकारान्तः
2 अवधि अवधिः पुंलिङ्गः अवधानम् कि कृत् इकारान्तः