अमरकोशः


श्लोकः

स्युः समर्थननीवाकनियमाश्च समाधयः । दोषोत्पादेऽनुबन्ध: स्यात्प्रकृत्यादिविनश्वरे ॥ ९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समाधि समाधिः पुंलिङ्गः नीवाको वचनाभावः, मूलोत्कर्षार्थं धान्यादिसंग्रहो वा।समाधानम्। अनेन वा कि कृत् इकारान्तः
2 अनुबन्ध अनुबन्धः पुंलिङ्गः अनुबध्यते घञ् कृत् अकारान्तः