अमरकोशः


श्लोकः

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । बन्धकं व्यसनं चेत:पीडाधिष्ठानमाधयः ॥ ९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परिधि परिधिः पुंलिङ्गः परिधीयते कि कृत् इकारान्तः
2 आधि आधिः पुंलिङ्गः आधानम्। अनेन, अस्मिन् वा कि कृत् इकारान्तः