अमरकोशः


श्लोकः

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः । पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 न्यग्रोध न्यग्रोधः पुंलिङ्गः न्यकु रुणद्धि अण् कृत् अकारान्तः
2 उत्सेध उत्सेधः पुंलिङ्गः उत्सेधनम्।अनेन वा घञ् घञ् अकारान्तः
3 विवध विवधः पुंलिङ्गः विविधो वधो हननं गमनं वा। अनेन वा बहुव्रीहिः समासः अकारान्तः
4 वीवध वीवधः पुंलिङ्गः अकारान्तः