अमरकोशः


श्लोकः

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् । त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोष्पद गोष्पदम् नपुंसकलिङ्गः गोः पदम् निपातनात् अकारान्तः
2 आस्पद आस्पदम् नपुंसकलिङ्गः आपद्यतेऽस्मिन् निपातनात् अकारान्तः
3 स्वादु स्वादुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्वदते उण् उणादिः उकारान्तः
4 मृदु मृदुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः म्रद्यते कु उणादिः उकारान्तः