अमरकोशः


श्लोकः

सिते च खदिरे सोमवल्कः स्यादथ सिह्लके । तिलकल्के च पिण्याको वाह्लीकं रामठेऽपि च ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सोमवल्क सोमवल्कः पुंलिङ्गः सोम इव वल्को बलमस्य तत्पुरुषः समासः अकारान्तः
2 पिण्याक पिण्याकः पुंलिङ्गः पण्यते आक उणादिः अकारान्तः
3 बाल्हीक बाल्हीकम् नपुंसकलिङ्गः उह्यते, वहति वा कीकच् उणादिः अकारान्तः