अमरकोशः


श्लोकः

द्वौ चाम्लपुरुषौ शुक्तौ शिती धवलमेचकौ । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुक्त शुक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शुच्यते स्म क्त कृत् अकारान्तः
2 शिति शितिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शीयते, शिनोति स्म वा क्तिन् कृत् इकारान्तः
3 सत् सत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अस्ति शतृ कृत् तकारान्तः