अमरकोशः


श्लोकः

युक्तेऽतिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् । कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिनीत अभिनीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिनीयते स्म क्त कृत् अकारान्तः
2 संस्कृत संस्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संस्क्रियते स्म क्त कृत् अकारान्तः
3 अनन्त अनन्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न अन्तोऽस्य बहुव्रीहिः समासः अकारान्तः