अमरकोशः


श्लोकः

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च । अवदात: सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जगत् जगत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गच्छति क्विप् कृत् तकारान्तः
2 रक्त रक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रजति । रज्यते वा क्त कृत् अकारान्तः
3 अवदात अवदातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवदायते स्म क्त कृत् अकारान्तः
4 सित सितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सीयते स्म क्त कृत् अकारान्तः