अमरकोशः


श्लोकः

अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ । पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपवाद अपवादः पुंलिङ्गः अपोद्यते।अपवदनं वा घञ् कृत् अकारान्तः
2 दायाद दायादः पुंलिङ्गः दायमत्ति अण् कृत् अकारान्तः
3 पाद पादः पुंलिङ्गः पद्यते घञ् कृत् अकारान्तः
4 तमोनुद् तमोनुद् पुंलिङ्गः तमो नुदति क्विप् कृत् दकारान्तः