अमरकोशः


श्लोकः

आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः । अभिप्रायवश छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आस्थानी आस्थानी स्त्रीलिङ्गः आतिष्ठन्त्यस्याम्। आस्थानं वा ल्युट् कृत् ईकारान्तः
2 प्रस्थ प्रस्थः पुंलिङ्गः, नपुंसकलिङ्गः प्रतिष्ठन्तेऽस्मिन्।अनेन वा कृत् अकारान्तः
3 छन्द छन्दः पुंलिङ्गः छन्द्यते घञ् कृत् अकारान्तः
4 अब्द अब्दः पुंलिङ्गः अपो ददाति कृत् अकारान्तः