अमरकोशः


श्लोकः

समर्थसिषु शक्तिस्थे संबद्धार्थे हितेऽपि च । दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समर्थ समर्थः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समर्थयते।समर्थ्यते वा अच् कृत् अकारान्तः
2 दशमीस्थ दशमीस्थः पुंलिङ्गः दशम्यां तिष्ठति कृत् अकारान्तः
3 वीथि वीथिः स्त्रीलिङ्गः विथ्यतेऽनया घञ् कृत् इकारान्तः