अमरकोशः


श्लोकः

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता: उत्थितास्त्वमी । वद्धिमत्त्रोद्यतोत्पन्नाः आदृतौ सादरार्चितौ ॥ ८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उच्छ्रित उच्छ्रितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उच्छ्रयति, उच्छ्रीयते स्म वा क्त कृत् अकारान्तः
2 उत्थित उत्थितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उत्तिष्ठति स्म क्त कृत् अकारान्तः
3 आदृत आदृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आद्रियते स्म क्त कृत् अकारान्तः