अमरकोशः


श्लोकः

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुरस्कृत पुरस्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरोऽकारि क्त कृत् अकारान्तः
2 निवात निवातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निरुद्धो निवृत्तो वा वातोऽस्मात् बहुव्रीहिः समासः अकारान्तः