अमरकोशः


श्लोकः

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः । सिकता: स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रकृति प्रकृतिः स्त्रीलिङ्गः प्रकुरुते क्तिच् कृत् इकारान्तः
2 वृत्ति वृत्तिः स्त्रीलिङ्गः क्तिच् कृत् इकारान्तः
3 सिकता सिकता स्त्रीलिङ्गः सिच्यते अतच् उणादिः आकारान्तः
4 श्रुति श्रुतिः स्त्रीलिङ्गः श्रूयते।अनया वा क्तिन् कृत् इकारान्तः