अमरकोशः


श्लोकः

रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः । जगती जगतिच्छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हेति हेतिः स्त्रीलिङ्गः हन्ति हिनोति वा। हन्यतेऽनया वा क्तिन् कृत् इकारान्तः
2 जगती जगती स्त्रीलिङ्गः गच्छति अति उणादिः ईकारान्तः