अमरकोशः


श्लोकः

नदीनगर्योर्नागानां भोगवत्यथ सङ्गरे । सङ्गे सभायां समितिः क्षयवासावपि क्षितिः ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भोगवती भोगवती स्त्रीलिङ्गः भोगोऽस्त्यस्याम् मतुप् तद्धितः ईकारान्तः
2 समिति समितिः स्त्रीलिङ्गः समयनम्।समीयतेवास्याम् क्तिन् कृत् इकारान्तः
3 क्षिति क्षितिः स्त्रीलिङ्गः क्षयणम्।क्षीयतेऽस्यां वा क्तिन् कृत् इकारान्तः