अमरकोशः


श्लोकः

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु । श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महत् महत्म् नपुंसकलिङ्गः मह्यते अति कृत् तकारान्तः
2 अवगीत अवगीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवगीयते स्म क्त कृत् अकारान्तः
3 श्वेत श्वेतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्वेतते अच् कृत् अकारान्तः
4 रजत रजतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रजति, रज्यतेऽनेन वा अतच् कृत् अकारान्तः