अमरकोशः


श्लोकः

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु । वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भूत भूतम् नपुंसकलिङ्गः अभवत् क्त कृत् अकारान्तः
2 वृत्त वृत्तम् नपुंसकलिङ्गः वर्तते स्म। वर्तनं वा क्त कृत् अकारान्तः